Ṣoḍaśo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

षोडशो बिन्दुः


 



ṣoḍaśo binduḥ



 



miśrakasaṃgrahaḥ



 



1 | catvāri śrāmaṇyaphalāni ṣaḍ dharmāḥ paṃcaskaṃdhāḥ pratisaṃkhyānirodhaḥ | iti catuḥphalavibhāgaḥ ||



 



2 | ahaṃtphalaṃ navabhūmisaṃgṛhītaṃ varjayitvā bhavāgraṃ | tṛtīyaphalaṃ ṣaḍbhūmisaṃgṛhītaṃ varjayitvā catura ārūpyān dharmajñānābhāvāt | srotaāpannasakṛdāgāmināvasamāpattidhyānabhūmisaṃgṛhītau avītakāyarāgapudgalau ||



 



3 | catvāro viparyāsāḥ | anitye nityasaṃjñā - iti cittaviparyāsaḥ saṃjñāviparyāsaḥ dṛṣṭiviparyāsaḥ | duḥkhe sukhasaṃjñā | aśucau śucisaṃjñā | anātmanyātmasaṃjñā - iti cittaviparyāsaḥ saṃjñāviparyāsaḥ dṛṣṭiviparyāsaḥ ||



 



4 | sarveṣāṃ viparyāsānāṃ duḥkhasatyadarśanena prahāṇaṃ | tatkasya hetoḥ | yasmāt (sarva-)saṃskārān pratītya duḥkhasthānaṃ tisṛbhirdṛṣṭibhiḥ saṃgṛhītaṃ kāyaviparyāsadṛṣṭayā (=satkāyadṛṣṭayā)antagrāhadṛṣṭayā dṛṣṭiparāmarśana | sarvā dvāṣaṣṭhidṛṣṭayaḥ paṃcamithyādṛṣṭisaṃgṛhītāḥ ||



 



5 | paṃcaskaṃdheṣu asadbhūtātmasu satyātmadṛṣṭiḥ satkāyadṛṣṭiḥ | śāśvatocchedamāśritya hetupratyayaphalavipakānāmajñānamantagrāhadṛṣṭiḥ | na satya na satyadharmāḥ nāyaṃ loko na paro lokaḥ na nirvāṇaṃ na ca catuḥsatyāni - iti mithyā dṛṣṭiḥ | aparamārthamabhūtamasukhamaśuciṃ paśyati sukhaṃ śuciṃ | tathāhi | chinnatageḥ sthāṇau sthite rātrau dūrād darśane puruṣa iti | iti dṛṣṭiparāmarśaḥ | ahetau hetu dṛṣṭiḥ amārge mārgadṛṣṭiḥ - iti śīlavrataparāmarśaḥ ||



 



6 | satkāyadṛṣṭirduḥkhasatyaheyā paṃcaskaṃdheṣvātmavikalpanāt | śāśvatocchedasaṃjñā duḥkhasatyaheyā pratyutpannapaṃcaskaṃdhālaṃbanāt | mithyādṛṣṭirduḥkhasatyaduḥkhadarśanaheyā | evaṃ samudayanirodhamārgasatyasamudayanirodhamārgadarśanaheyo dṛṣṭiparāmarśaḥ | duḥkhasatye cet sukhaśucyādivikalpanā duḥkhadarśanaheyā | evaṃ samudayanirodhamārgasatyeṣu sukhaśucyādivikalpanā cet samudayanirodhamārgadarśanaheyā | śīlavrataparāmarśaḥ amārge nirvāṇaparyeṣaṇaṃ ahetau hetudarśanaṃ | śīlavrataparāmarśo duḥkhadarśanamārgadarśanaheyaḥ ||



 



7 | ṣaḍbhāvanāḥ | prāptibhāvanā saṃskārabhāvanā prahāṇabhāvanā vivarjanabhāvanā vivekabhāvanā saṃvarabhāvanā | prāptibhāvanā katamā | aprāptakuśaladharmapuṇyaguṇānāṃ prāptiḥ prāptau ca sarvānyapuṇyaguṇānāmapi prāptiḥ | saṃskārabhāvanā katamā | prāptasarvapuṇyaguṇānāṃ pratyutpannādhvasaṃskāraḥ | prahāṇabhāvanā katamā | kuśaladharmaiḥ sarvasaṃyojanaprahāṇaṃ | vivarjanabhāvanā katamā | praheyā akuśaladharmāḥ | vivekabhāvanā katamā | vivicya kāyasatyalakṣaṇadarśanaṃ | saṃvarabhāvanā katamā | ṣaḍindriyāṇi samalāni yasmād viṣayamālaṃvya parābhavanti ||



 



8 | paṃcendriyāṇi | (daurmanasyaṃ saumanasyaṃ sukhaṃ duḥkhaṃ upekṣā)| daurmanasyendriyasya prathamadhyāne nirodhaḥ | akhilasya duḥkhendriyasya dvitīyadhyāne nirodhaḥ | akhilasya saumanasyendriyasya tṛtīyadhyāne nirodhaḥ | akhilasya sukhendriyasya caturthadhyāne nirodhaḥ | akhilasya upekṣendriyasya asaṃjñisamāpattau nirodhaḥ ||



 



9 | trayaḥ sākalyena dhātavaḥ | prahāṇadhātuḥ vairāgyadhātuḥ nirodhadhātuḥ | jahāti rāgasaṃyojanaṃ sarvānanyakleśāniti prahāṇadhātuḥ | rāgasaṃyojanaprahāṇamucyate vairāgyadhātuḥ | sarvānyadharmaprahāṇaṃ nāma nirodha dhātuḥ ||



 



10 | rāganirodhe prāpnoti cittavimokṣaṃ | mohanirodhe prāpnoti prajñāvimokṣaṃ ||



 



11 | rāgo'pratisaṃyukte'dhyātmabahirdhāyatane pratisaṃyojayituṃ prabhuḥ | tathāhi | yugaṃ pratisaṃyojayituṃ vṛṣabhau | tasmāt rāgārāgaviṣayeṣu rāgadveṣāsaṃprayuktaṃ bhavati upekṣācittaṃ ||



 



12 | daśa dharmāḥ | kāmadhātuḥ rūpadhātuḥ ārūpyadhātuḥ anāsravaḥ saṃprayuktaḥ viprayuktaḥ kuśalaḥ akuśalaḥ avyākṛtaḥ asaṃskṛtaḥ | iti daśa dharmāḥ ||



 



13 | paṃca dharmā dharmājñānālaṃbanāḥ | katame paṃca | kāmadhātupratisaṃyuktāḥ saṃprayukta-viprayuktadharmāḥ | anāsravāḥ saṃprayukta-viprayuktadharmāḥ | kuśalāḥ asaṃskṛtadharmāśceti paṃca dharmāḥ ||



 



14 | anvayajñānālaṃbanāḥ sapta dharmāḥ | katame sapta | kāmadhātupratisaṃyuktāḥ saṃprayuktaviprayuktadharmāḥ | ārūpyadhātupratisaṃyuktāḥ saṃprayuktaviprayuktadharmāḥ | anāsravāḥ saṃprayuktaviprayuktadharmāḥ | kuśalāḥ asaṃskṛtadharmāśca ||



 



15 | paracittajñānālaṃbanāstrayo dharmāḥ | kāmadhātu pratisaṃyuktāḥ saṃprayuktadharmāḥ | rupadhātupratisaṃyuktāḥ saṃprayuktadharmāḥ | anāsravāḥ saṃprayuktadharmāḥ ||



 



16 | saṃvṛtajñānālaṃbanā daśa dharmāḥ | kāmadhātupratisaṃyuktāḥ saṃprayuktaviprayuktadharmāḥ | rūpadhātupratisaṃyuktāḥ saṃprayuktaviprayuktadharmāḥ | ārūpyadhātupratisaṃyuktāḥ saṃprayuktaviprayuktadharmāḥ | anāsravāḥ saṃprayuktaviprayuktadharmāḥ | kuśalāḥ asaṃskṛtadharmāḥ | avyākṛtāḥ asaṃskṛtadharmāśca ||



 



17 | duḥkhajñānaṃ samudayajñānaṃ pratyekaṃ ṣaḍdharmālaṃbanaṃ | tridhātupratisaṃyuktāḥ saṃprayuktaviprayukta dharmāḥ | iti ṣaḍ dharmāḥ | nirodhajñānamekadharmālaṃbanaṃ | kuśalāḥ saṃskṛtadharmāḥ (iti sa eko dharmaḥ)| mārgajñānaṃ dvidharmālaṃbanaṃ | anāsravāḥ saṃprayuktaviprayukta dharmāḥ ||



 



18 | kṣayajñānamanutpādajñānaṃ ca navadharmālaṃbane | varjayitvā 'vyākṛtānasaṃskṛtadharmān ||



 



19 | svabhūmikaḥ kleśaḥ svabhūmikasaṃyojanānusaṃyojitāni sarvatragāṇi saṃyojanāni svabhūmau parabhūmau sarvatragāṇi | pratyekamanyat saṃyojanaṃ svabhūmika saṃyojanānusaṃyojitaṃ ||



 



20 | dvividhā dharmāḥ | saṃprayuktā viprayuktāśca | saṃprayuktā dharmākatame | sarvacittacaitasikā dharmāḥ | katame viprayuktā dharmāḥ | prāptyādayaḥ saptadaśa dharmāḥ | prāptiḥ |1| āsaṃjñikasamāpattiḥ |2| nirodhasamāpattiḥ |3| asaṃjñi āyatanaṃ |4| jīvitendriyaṃ |5| nikāyasabhāgatā |6| sthānaprāptiḥ |7| vastuprāptiḥ |8| āyatanaprāptiḥ |9| jātiḥ |10| jarā |11| sthitiḥ |12| anityatā |13| nāmakāyaḥ |14| padakāyaḥ |15| vyaṃjanakāyaḥ |16| pṛthagjanatvaṃ |17| sarvadharmaprāptikāle cittaviprayuktadharmāṇāṃ sahaprāptirityucyate prāptiḥ | janmamaraṇanirviṇṇasya nirvāṇasaṃjñasya caturthadhyānabale bhūyo'lpaśaśūcittacaitasikadharmanirodhaḥ ucyate āsaṃjñikasamāpattiḥ | prayatnasvedaparinirviṇṇasya viśrāmasaṃjñasya naivasaṃjñānāsaṃjñāyanasamāpattibale bhūyolpaśaścittacaittasikadharmanirodhaḥ ucyate nirodhasamāpattiḥ | asaṃjñidevalokopapannasya cittacaitasikadharmāḥ akiṃcitkarāḥ ucchinnāḥ - ityasaṃjñi āyatanaṃ | caturmahābhūtendriyādīnāṃ saṃtāno'nucchinna ucyate jīvitendriyaṃ | vividhajanmasthāneṣu sattvānāṃ jātikāyacittavacanāni sadṛśāni bhavantītyucyate sattvānāṃ nikāyasabhāgatā | deśāntaraprāptirucyate sthānaprāptiḥ | sarvasaṃskṛtasaṃmiśravastūni vastuprāptiḥ | sarvāṇi adhyātmabahirdhāyatanāni āyatanaprāptiḥ | sarvasaṃskārodayo jātiḥ | saṃskāraparipāko jarā | saṃskārānirodhaḥ sthitiḥ | saṃskāranirodho'nityatā | sārthakākṣarāṇi nāmakāyaḥ | padasamuccayena vastvabhidhānaṃ (=vākyaṃ)padakāyaḥ | vipulasamuccayaḥ (=varṇasamāmnāyaḥ)vyaṃjanakāyaḥ | āryānāsravamārgāprāptiḥ pṛthagjanatvaṃ | iti saptadaśa |



 



21 | cittaviprayuktadharmeṣu katikuśalāḥ katyakuśalāḥ katyavyākṛtāḥ | dvau kuśalau saptāvyākṛtāḥ aṣṭau vivecanīyāḥ | āsaṃjñikasamāpattirnirodhasamāpattiśca kuśalau | asaṃjñi āyatanaṃ nikāyasabhāgatā nāmakāyaḥ padakāyaḥ vyaṃjanakāyaḥ jīvitendriyaṃ pṛthagjanatvaṃ ca avyākṛtāḥ | prāptiḥ jātiḥ jarā sthitiḥ anityatā ca kuśaleṣu kuśalāḥ akuśaleṣvakuśalāḥ avyākṛteṣvavyākṛtāḥ | sthānaprāptiḥ vastuprāptiḥ āyatanaprāptiśca kuśalākuśalāvyākṛtāḥ ||



 



22 | kati kāmadhātupratisaṃyuktāḥ kati rūpadhātupratisaṃyuktāḥ katyarūpadhātupratisaṃyuktāḥ | trayaḥ kāmadhātupratisaṃyuktāḥ | dvau rūpadhātupratisaṃyuktau | eko'rūpadhātupratisaṃyuktaḥ | ekādaśa vivecanīyāḥ kāmadhātupratisaṃyuktā vā rūpadhātupratisaṃyuktā vā arūpadhātupratisaṃyuktā veti | nāmakāyapadakāyavyaṃjanakāyāḥ kāmadhātupratisaṃyuktāḥ | asaṃjñisamāpattyasaṃjñyāyatane rūpadhātupratisaṃyukte | nirodhasamāpattirarūpadhātupratisaṃyuktā | prāptiḥ jīvitendriyaṃ nikāyasabhāgatā sthānaprāptiḥ vastuprāptiḥ āyatanaprāptiḥ pṛthagjanatvaṃ ca tridhātupratisaṃyuktāni | jātiḥ jarā sthitiḥ anityatā ca kāmadhātupratisaṃyukteṣu dharmeṣu kāmadhātupratisaṃyuktāḥ rūpadhātu pratisaṃyukteṣu dharmeṣu rūpadhātupratisaṃyuktāḥ | arūpadhātupratisaṃyukteṣu dharmeṣu arūpadhātupratisaṃyuktāḥ | apratisaṃyukteṣu dharmeṣu apratisaṃyuktāḥ ||



 



23 | tatra kati sāsravāḥ katyanāsravāḥ | trayodaśa sāsravāḥ | catvāro vivecanīyāḥ | jātiḥ jarā sthitiḥ anityatā ca sāsraveṣu sāsravāḥ anāsraveṣu anāsravāḥ | prathamānāsravacittaprāptikāle jahāti pṛthagjanatvaṃ | dhātvantaropapattikāle'pi pṛthagjanatvaṃ prahāya (tatraiva punaḥ)dhātvantare labhate pṛthagjanatvaṃ | vairāgyakāle navamavimokṣamārge (pṛthagjanatva-)prahāṇaṃ ||



 



24 | trayaḥ asaṃskṛtāḥ | pratisaṃkhyānirodhaḥ apratisaṃkhyānirodhaḥ ākāśaṃ | pratisaṃkhyānirodhaḥ katamaḥ | sāsravānāsravaprajñābalena sarvasaṃyojanaprahāṇe vimokṣa prāptirucyate pratisaṃkhyānirodhaḥ | apratisaṃkhyānirodhaḥ katamaḥ | anāgatasya hetubhirutpādyasyānutpattirapratisaṃkhyānirodhaḥ | ākāśaṃ katamat | arūpāyatanaṃ apratighātaḥ darśanānarhatocyate ākāśaṃ ||



 



25 | sabhāgahetuḥ | saṃprayuktahetuḥ | sahabhūhetuḥ | pūrvotpannasvasadṛśahetuḥ ajātapaścājjātasarvadharmāṇāṃ kāraṇahetuḥ | evaṃ sarvatragaheturapi samanantarapratyayaḥ | sattveṣu vipākahetuḥ sarve saṃskṛtadharmāḥ ||



 



26 | saṃskṛtadharmaphalamapi nirvāṇaphalaṃ | ko hetuḥ | yataḥ sarvasaṃskṛtadharmān hi pratītya nirvāṇamārgaphalotpattiḥ ||



 



27 | saṃprayuktakadharmā ekasminnālaṃbane yugapatkāritrāḥ | paralakṣaṇāsvalakṣaṇeṣu cittacaitasikā dharmāḥ sthānadeśarahitāḥ | ko hetuḥ | ālaṃbanasya sarvatragatvāt ||



 



28 | mārgotpattikāle saṃyojanāni nirudhyamānānīti jāyamānamārgeṇa vimuktimārgaprāptiḥ | mārgānirodhakāle nirudhyamānenāntaryamārgeṇa chinneṣu saṃyojaneṣu jāyamānāyāṃ vimuktau vimuktiprāptiḥ ||



 



29 | trividho rāgaḥ | kāmarāgaḥ bhavarāgaḥ vibhavarāgaḥ | sarvavastuparyeṣaṇamucyate kāmarāgaḥ | prāptau kārpaṇyamucyate bhavarāgaḥ | ucchedaṃ paśyata ucchedaparyeṣaṇaṃ vibhavarāgaḥ ||



 



30 | bhāvanayā prahāṇāya saptatriṃśat pakṣāḥ (=bodhipākṣikā dharmāḥ)||



 



31 | samyaksaṃkalpasamyagvāksamyakkarmasamyagājīvaprasrabdhyupekṣāḥ sthāpayitvā anye bhavaṃti iṃdriyadharmāḥ | catuḥsmṛtyupasthāneṣu ekaikasya bhavati purataḥ pratyupasthitiḥ | tatra ko hetuḥ | vibhajya sarvadharmālaṃvanatvāt ||



 



32 | sarve dharmāḥ parasaṃprayuktā ātmaviprayuktāḥ ||



 



33 | sālaṃbanadharmeṣu saṃyojanāni heyānīti bhavaprahāṇamaśeṣaprahāṇaṃ | aśeṣaprahāṇaṃ katamat | prāptaduḥkhajñānasya aprāptasamudayajñānasya samudaya satyena (kleśānāṃ)prahāṇaṃ duḥkhasatyena (kleśānāṃ)prahāṇaṃ ||



 



34 | trisatyālaṃbaneṣu dvividhākṣayaśraddhāprāptiḥ | duḥkhasatyasamudayasatyanirodhasatyeṣu dharmaśīlākṣayā śraddhā | mārgasatye caturvidhākṣayaśraddhāprāptiḥ ||



 



35 | sarvacaitasikadharmāḥ cittasaṃskārā (=cetanā)'nuvartinaḥ | ekālaṃbanatvāt | evamavijñaptiśīlaṃ jātiḥ sthitiḥ jarā ca cittasaṃskārānuvartikāḥ ||



 



36 | sarve sāsravā dharmāḥ prahātavyāḥ | kasya hetoḥ | yataḥ pāpāste samalāḥ ||



 



37 | sarve sāsravānāsravā dharmā jñātavyāḥ | tatkasya hetoḥ | prajñālaṃbanā hi sarvadharmāḥ (iti hetoḥ)| (tatra)atītānāgatā dharmā dūre | kasmāt | akāritrāt | pratyutpannā dharmā antike | kasmāt | sakāritrāt | asaṃskṛtā api antike | kasmāt | śīghraṃ prāpyatvāt | sarvasāsravā dharmā dṛṣṭisthānīyāḥ paṃcadṛṣṭyālaṃbanatvāt ||



 



38 | bhūyo'lpaśaḥ prāptiḥ (=siddhiḥ)bhavatyekonaviṃśatīndriyāṇāmakṣayāṇāṃ | asti dve indriye (anye)api dṛṣṭasatyapudgalasyākṣaye indriye aparihīṇarāge | ityekonaviṃśatirindriyāṇi | aṃtato'ṣṭāvindriyāṇi chindanti kuśalamūlāni | krameṇāyuḥkṣaye pariśiṣyate kāyendriyaṃ | punaḥ khalvarūpadhātu pṛthagjanasyāpi (tathā)||



 



39 | sparśaḥ indriyaviṣayavijñanānāṃ trikasaṃnipātād bhavati | sa paṃcavidhaḥ | sapratighaḥ vikalpabahulaḥ vidyā avidyā navidyānāvidyā | paṃcavijñānasaṃprayuktatvāt sapratighaḥ | manovijñānasaṃprayuktatvādvikalpabahulaḥ | kliṣṭaḥ sparśo'vidyā | anāsravaḥ sparśo vidyā | akliṣṭaḥ sāsravaḥ sparśo na vidyānāvidyā ||



 



40 | dvābhyāṃ mārgābhyāṃ phalaprāptiḥ | prathamaḥ saṃyojanaprahāṇa (-mārgaḥ)| dvitīyo vimuktiprāpti (-mārgaḥ)| arhadvipākacittaḥ parinirvāti | sarvadharmaparityāgāt ||



 



41 | catvāro bhavāḥ | jātibhavaḥ maraṇabhavaḥ mūlabhavaḥ antarābhavaḥ | ādyopapattau paṃcaskaṃdhaprāpti rjātibhavaḥ | cyutikālikāḥ paṃcaskaṃdhā maraṇabhavaḥ | jātimaraṇayorantarai tadatiriktapaṃcaskaṃdheṣu mūlabhavaḥ | cyuteranantaraṃ sarvagatiprāpakāḥ paṃcaskaṃdhāḥ antarābhavaḥ ||



 



42 | duḥkhasamudayasatyakṣāṃtijñānālaṃbano dharmaḥ sarva ucyate nirvedaḥ | nirvedavastvālaṃbanatvāt | cartuṣu satyeṣu kṣāntijñānaṃ virāgo rāganirodhāt ||



 



43 | trayaḥ āsravāḥ | kāmaḥ bhavaḥ avidyā | kāmadhātāvavidyāṃ vihāyānyakleśāḥ kāmāsravaḥ | rūpārūpyadhātvoḥ vihāyāvidyāmanyakleśāḥ bhavāsravaḥ | tridhātupratisaṃyuktaḥ saṃmoho'vidyāsravaḥ ||



 



44 | sarvāsravāṇāṃ nirodhakāle sarvaduḥkhanirodhaprāptiḥ sarvaprajñāmṛtarasaprāptiḥ ||



 



[ityabhidharmāmṛtaśāstre miśrakasaṃgrahanirdeśo nāma ṣoḍaśo binduḥ ||]



 



||  āryamārgaprāptasya ghoṣakābhidhānasya kṛtiḥ ||



 



|| abhidharmāmṛtaśāstraṃ [pariniṣṭhitam]||